वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: कुत्स आङ्गिरसः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

अ꣣या꣢ प꣣वा꣡ प꣢वस्वै꣣ना꣡ वसू꣢꣯नि माꣳश्च꣣त्व꣡ इ꣢न्दो꣣ स꣡र꣢सि꣣ प्र꣡ ध꣢न्व । ब्र꣣ध्न꣢श्चि꣣द्य꣢स्य꣣ वा꣢तो꣣ न꣢ जू꣣तिं꣡ पु꣢रु꣣मे꣡धा꣢श्चि꣣त्त꣡क꣢वे꣣ न꣡रं꣢ धात् ॥११०४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अया पवा पवस्वैना वसूनि माꣳश्चत्व इन्दो सरसि प्र धन्व । ब्रध्नश्चिद्यस्य वातो न जूतिं पुरुमेधाश्चित्तकवे नरं धात् ॥११०४॥

मन्त्र उच्चारण
पद पाठ

अ꣣या꣢ । प꣡वा꣢ । प꣣वस्व । एना꣢ । व꣡सू꣢꣯नि । मा꣣ꣳश्चत्वे꣢ । इ꣣न्दो । स꣡र꣢꣯सि । प्र । ध꣣न्व । ब्रध्नः꣢ । चि꣣त् । य꣡स्य꣢꣯ । वा꣡तः꣢꣯ । न । जू꣡ति꣢꣯म् । पु꣣रु꣡मे꣢धाः । पु꣣रु । मे꣡धाः꣢꣯ । चि꣣त् । त꣡क꣢꣯वे । न꣡र꣢꣯म् । धा꣣त् ॥११०४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1104 | (कौथोम) 4 » 1 » 21 » 1 | (रानायाणीय) 7 » 6 » 5 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में ५४१ क्रमाङ्क पर परमात्मा के पक्ष में व्याख्यात की जा चुकी है। यहाँ वही विषय प्रकारान्तर से वर्णित किया जा रहा है।

पदार्थान्वयभाषाः -

हे (इन्दो) तेजस्वी, आनन्दरस से सराबोर करनेवाले परमात्मन्, आप (अया) इस (पवा) धारा के साथ (एना) इन (वसूनी) दिव्य और भौतिक धनों को (पवस्व) प्रवाहित करो, (मांश्चत्वे) अभिमानी काम-क्रोध आदि शत्रुओं को नष्ट करनेवाले (सरसि) गतिशील जीवात्मा में (प्र धन्व) पहुँचो, (पुरुमेधाः चित्) बहुत मेधावी मनुष्य भी (तकवे) प्रगति के लिए (यस्य) जिन आपके (नरम्) नेतृत्व के गुण को (धात्) धारण करता है, (ब्रध्नः चित्) महान् (वातः) वायु (न) जैसे (जूतिम्) वेग को (धात्) धारण करता है ॥१॥ यहाँ उपमालङ्कार है ॥१॥

भावार्थभाषाः -

वायु आदि सभी प्राकृतिक पदार्थ और सभी मनुष्य परमात्मा के ही पास से अपनी-अपनी शक्ति पाते हैं, उसके सरंक्षण के बिना वे कुछ भी नहीं कर सकते ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ५४१ क्रमाङ्के परमात्मपक्षे व्याख्याता। अत्र स एव विषयः प्रकारान्तरेण वर्ण्यते।

पदार्थान्वयभाषाः -

हे (इन्दो) तेजस्विन् आनन्दरसेन क्लेदक परमात्मन् ! त्वम् (अया) अनया (पवा) पवया, धारया। [पवते प्रवहति इति पवा तया, तृतीयैकवचने ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्यनेन विभक्तेराकारादेशः।] (एना) एनानि (वसूनि) दिव्यानि भौतिकानि च धनानि (पवस्व) प्रवाहय, (मांश्चत्वे) मान् अभिमन्यमानान् कामक्रोधादिशत्रून् चातयति नाशयतीति तस्मिन् (सरसि) गतिशीले जीवात्मनि। [सरति अग्रे गच्छतीति सरः।] (प्र धन्व) प्रकर्षेण गच्छ, (पुरुमेधाः चित्) बहुमेधावान् जनोऽपि (तकवे) प्रगतये। [तकतिः गतिकर्मा। निघं० २।१४।] (यस्य) यस्य तव (नरम्) नेतृत्वगुणम् (धात्) दधाति, (ब्रध्नः चित्) महान् (वातः) वायुः (न) यथा (जूतिम्) वेगम् (धात्) दधाति ॥१॥ अत्रोपमालङ्कारः ॥१॥

भावार्थभाषाः -

वाय्वादयः सर्वेऽपि प्राकृतिकाः पदार्था निखिला अपि मनुष्याश्च परमात्मन एव सकाशात् स्वां स्वां शक्तिमाप्नुवन्ति, तस्य संरक्षणं विना तेऽकिञ्चित्करा एव ॥१॥

टिप्पणी: १. ऋ० ९।९७।५२ ‘ब्र॒ध्नश्चि॒दत्र॒ वातो॒ न जू॒तः पु॑रु॒ मेधश्चि॒त् तक॑वे॒ नरं दात्’ इत्युत्तरार्धपाठः। साम० ५४१।